Declension table of ?bhagatti

Deva

FeminineSingularDualPlural
Nominativebhagattiḥ bhagattī bhagattayaḥ
Vocativebhagatte bhagattī bhagattayaḥ
Accusativebhagattim bhagattī bhagattīḥ
Instrumentalbhagattyā bhagattibhyām bhagattibhiḥ
Dativebhagattyai bhagattaye bhagattibhyām bhagattibhyaḥ
Ablativebhagattyāḥ bhagatteḥ bhagattibhyām bhagattibhyaḥ
Genitivebhagattyāḥ bhagatteḥ bhagattyoḥ bhagattīnām
Locativebhagattyām bhagattau bhagattyoḥ bhagattiṣu

Compound bhagatti -

Adverb -bhagatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria