Declension table of ?bhaganandā

Deva

FeminineSingularDualPlural
Nominativebhaganandā bhaganande bhaganandāḥ
Vocativebhaganande bhaganande bhaganandāḥ
Accusativebhaganandām bhaganande bhaganandāḥ
Instrumentalbhaganandayā bhaganandābhyām bhaganandābhiḥ
Dativebhaganandāyai bhaganandābhyām bhaganandābhyaḥ
Ablativebhaganandāyāḥ bhaganandābhyām bhaganandābhyaḥ
Genitivebhaganandāyāḥ bhaganandayoḥ bhaganandānām
Locativebhaganandāyām bhaganandayoḥ bhaganandāsu

Adverb -bhaganandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria