Declension table of ?bhagama

Deva

MasculineSingularDualPlural
Nominativebhagamaḥ bhagamau bhagamāḥ
Vocativebhagama bhagamau bhagamāḥ
Accusativebhagamam bhagamau bhagamān
Instrumentalbhagamena bhagamābhyām bhagamaiḥ bhagamebhiḥ
Dativebhagamāya bhagamābhyām bhagamebhyaḥ
Ablativebhagamāt bhagamābhyām bhagamebhyaḥ
Genitivebhagamasya bhagamayoḥ bhagamānām
Locativebhagame bhagamayoḥ bhagameṣu

Compound bhagama -

Adverb -bhagamam -bhagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria