Declension table of bhagakāma

Deva

MasculineSingularDualPlural
Nominativebhagakāmaḥ bhagakāmau bhagakāmāḥ
Vocativebhagakāma bhagakāmau bhagakāmāḥ
Accusativebhagakāmam bhagakāmau bhagakāmān
Instrumentalbhagakāmena bhagakāmābhyām bhagakāmaiḥ bhagakāmebhiḥ
Dativebhagakāmāya bhagakāmābhyām bhagakāmebhyaḥ
Ablativebhagakāmāt bhagakāmābhyām bhagakāmebhyaḥ
Genitivebhagakāmasya bhagakāmayoḥ bhagakāmānām
Locativebhagakāme bhagakāmayoḥ bhagakāmeṣu

Compound bhagakāma -

Adverb -bhagakāmam -bhagakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria