Declension table of ?bhagadevata

Deva

NeuterSingularDualPlural
Nominativebhagadevatam bhagadevate bhagadevatāni
Vocativebhagadevata bhagadevate bhagadevatāni
Accusativebhagadevatam bhagadevate bhagadevatāni
Instrumentalbhagadevatena bhagadevatābhyām bhagadevataiḥ
Dativebhagadevatāya bhagadevatābhyām bhagadevatebhyaḥ
Ablativebhagadevatāt bhagadevatābhyām bhagadevatebhyaḥ
Genitivebhagadevatasya bhagadevatayoḥ bhagadevatānām
Locativebhagadevate bhagadevatayoḥ bhagadevateṣu

Compound bhagadevata -

Adverb -bhagadevatam -bhagadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria