Declension table of ?bhagadevata

Deva

MasculineSingularDualPlural
Nominativebhagadevataḥ bhagadevatau bhagadevatāḥ
Vocativebhagadevata bhagadevatau bhagadevatāḥ
Accusativebhagadevatam bhagadevatau bhagadevatān
Instrumentalbhagadevatena bhagadevatābhyām bhagadevataiḥ bhagadevatebhiḥ
Dativebhagadevatāya bhagadevatābhyām bhagadevatebhyaḥ
Ablativebhagadevatāt bhagadevatābhyām bhagadevatebhyaḥ
Genitivebhagadevatasya bhagadevatayoḥ bhagadevatānām
Locativebhagadevate bhagadevatayoḥ bhagadevateṣu

Compound bhagadevata -

Adverb -bhagadevatam -bhagadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria