Declension table of ?bhagadeva

Deva

NeuterSingularDualPlural
Nominativebhagadevam bhagadeve bhagadevāni
Vocativebhagadeva bhagadeve bhagadevāni
Accusativebhagadevam bhagadeve bhagadevāni
Instrumentalbhagadevena bhagadevābhyām bhagadevaiḥ
Dativebhagadevāya bhagadevābhyām bhagadevebhyaḥ
Ablativebhagadevāt bhagadevābhyām bhagadevebhyaḥ
Genitivebhagadevasya bhagadevayoḥ bhagadevānām
Locativebhagadeve bhagadevayoḥ bhagadeveṣu

Compound bhagadeva -

Adverb -bhagadevam -bhagadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria