Declension table of ?bhagadaivatamāsa

Deva

MasculineSingularDualPlural
Nominativebhagadaivatamāsaḥ bhagadaivatamāsau bhagadaivatamāsāḥ
Vocativebhagadaivatamāsa bhagadaivatamāsau bhagadaivatamāsāḥ
Accusativebhagadaivatamāsam bhagadaivatamāsau bhagadaivatamāsān
Instrumentalbhagadaivatamāsena bhagadaivatamāsābhyām bhagadaivatamāsaiḥ bhagadaivatamāsebhiḥ
Dativebhagadaivatamāsāya bhagadaivatamāsābhyām bhagadaivatamāsebhyaḥ
Ablativebhagadaivatamāsāt bhagadaivatamāsābhyām bhagadaivatamāsebhyaḥ
Genitivebhagadaivatamāsasya bhagadaivatamāsayoḥ bhagadaivatamāsānām
Locativebhagadaivatamāse bhagadaivatamāsayoḥ bhagadaivatamāseṣu

Compound bhagadaivatamāsa -

Adverb -bhagadaivatamāsam -bhagadaivatamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria