Declension table of ?bhagadaivatā

Deva

FeminineSingularDualPlural
Nominativebhagadaivatā bhagadaivate bhagadaivatāḥ
Vocativebhagadaivate bhagadaivate bhagadaivatāḥ
Accusativebhagadaivatām bhagadaivate bhagadaivatāḥ
Instrumentalbhagadaivatayā bhagadaivatābhyām bhagadaivatābhiḥ
Dativebhagadaivatāyai bhagadaivatābhyām bhagadaivatābhyaḥ
Ablativebhagadaivatāyāḥ bhagadaivatābhyām bhagadaivatābhyaḥ
Genitivebhagadaivatāyāḥ bhagadaivatayoḥ bhagadaivatānām
Locativebhagadaivatāyām bhagadaivatayoḥ bhagadaivatāsu

Adverb -bhagadaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria