Declension table of ?bhagadaivata

Deva

NeuterSingularDualPlural
Nominativebhagadaivatam bhagadaivate bhagadaivatāni
Vocativebhagadaivata bhagadaivate bhagadaivatāni
Accusativebhagadaivatam bhagadaivate bhagadaivatāni
Instrumentalbhagadaivatena bhagadaivatābhyām bhagadaivataiḥ
Dativebhagadaivatāya bhagadaivatābhyām bhagadaivatebhyaḥ
Ablativebhagadaivatāt bhagadaivatābhyām bhagadaivatebhyaḥ
Genitivebhagadaivatasya bhagadaivatayoḥ bhagadaivatānām
Locativebhagadaivate bhagadaivatayoḥ bhagadaivateṣu

Compound bhagadaivata -

Adverb -bhagadaivatam -bhagadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria