Declension table of ?bhagadaivata

Deva

MasculineSingularDualPlural
Nominativebhagadaivataḥ bhagadaivatau bhagadaivatāḥ
Vocativebhagadaivata bhagadaivatau bhagadaivatāḥ
Accusativebhagadaivatam bhagadaivatau bhagadaivatān
Instrumentalbhagadaivatena bhagadaivatābhyām bhagadaivataiḥ bhagadaivatebhiḥ
Dativebhagadaivatāya bhagadaivatābhyām bhagadaivatebhyaḥ
Ablativebhagadaivatāt bhagadaivatābhyām bhagadaivatebhyaḥ
Genitivebhagadaivatasya bhagadaivatayoḥ bhagadaivatānām
Locativebhagadaivate bhagadaivatayoḥ bhagadaivateṣu

Compound bhagadaivata -

Adverb -bhagadaivatam -bhagadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria