Declension table of ?bhagabhaktā

Deva

FeminineSingularDualPlural
Nominativebhagabhaktā bhagabhakte bhagabhaktāḥ
Vocativebhagabhakte bhagabhakte bhagabhaktāḥ
Accusativebhagabhaktām bhagabhakte bhagabhaktāḥ
Instrumentalbhagabhaktayā bhagabhaktābhyām bhagabhaktābhiḥ
Dativebhagabhaktāyai bhagabhaktābhyām bhagabhaktābhyaḥ
Ablativebhagabhaktāyāḥ bhagabhaktābhyām bhagabhaktābhyaḥ
Genitivebhagabhaktāyāḥ bhagabhaktayoḥ bhagabhaktānām
Locativebhagabhaktāyām bhagabhaktayoḥ bhagabhaktāsu

Adverb -bhagabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria