Declension table of ?bhagabhakṣaka

Deva

MasculineSingularDualPlural
Nominativebhagabhakṣakaḥ bhagabhakṣakau bhagabhakṣakāḥ
Vocativebhagabhakṣaka bhagabhakṣakau bhagabhakṣakāḥ
Accusativebhagabhakṣakam bhagabhakṣakau bhagabhakṣakān
Instrumentalbhagabhakṣakeṇa bhagabhakṣakābhyām bhagabhakṣakaiḥ bhagabhakṣakebhiḥ
Dativebhagabhakṣakāya bhagabhakṣakābhyām bhagabhakṣakebhyaḥ
Ablativebhagabhakṣakāt bhagabhakṣakābhyām bhagabhakṣakebhyaḥ
Genitivebhagabhakṣakasya bhagabhakṣakayoḥ bhagabhakṣakāṇām
Locativebhagabhakṣake bhagabhakṣakayoḥ bhagabhakṣakeṣu

Compound bhagabhakṣaka -

Adverb -bhagabhakṣakam -bhagabhakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria