Declension table of ?bhagāpahārin

Deva

MasculineSingularDualPlural
Nominativebhagāpahārī bhagāpahāriṇau bhagāpahāriṇaḥ
Vocativebhagāpahārin bhagāpahāriṇau bhagāpahāriṇaḥ
Accusativebhagāpahāriṇam bhagāpahāriṇau bhagāpahāriṇaḥ
Instrumentalbhagāpahāriṇā bhagāpahāribhyām bhagāpahāribhiḥ
Dativebhagāpahāriṇe bhagāpahāribhyām bhagāpahāribhyaḥ
Ablativebhagāpahāriṇaḥ bhagāpahāribhyām bhagāpahāribhyaḥ
Genitivebhagāpahāriṇaḥ bhagāpahāriṇoḥ bhagāpahāriṇām
Locativebhagāpahāriṇi bhagāpahāriṇoḥ bhagāpahāriṣu

Compound bhagāpahāri -

Adverb -bhagāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria