Declension table of ?bhagāpahāriṇī

Deva

FeminineSingularDualPlural
Nominativebhagāpahāriṇī bhagāpahāriṇyau bhagāpahāriṇyaḥ
Vocativebhagāpahāriṇi bhagāpahāriṇyau bhagāpahāriṇyaḥ
Accusativebhagāpahāriṇīm bhagāpahāriṇyau bhagāpahāriṇīḥ
Instrumentalbhagāpahāriṇyā bhagāpahāriṇībhyām bhagāpahāriṇībhiḥ
Dativebhagāpahāriṇyai bhagāpahāriṇībhyām bhagāpahāriṇībhyaḥ
Ablativebhagāpahāriṇyāḥ bhagāpahāriṇībhyām bhagāpahāriṇībhyaḥ
Genitivebhagāpahāriṇyāḥ bhagāpahāriṇyoḥ bhagāpahāriṇīnām
Locativebhagāpahāriṇyām bhagāpahāriṇyoḥ bhagāpahāriṇīṣu

Compound bhagāpahāriṇi - bhagāpahāriṇī -

Adverb -bhagāpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria