Declension table of ?bhagāṅkita

Deva

NeuterSingularDualPlural
Nominativebhagāṅkitam bhagāṅkite bhagāṅkitāni
Vocativebhagāṅkita bhagāṅkite bhagāṅkitāni
Accusativebhagāṅkitam bhagāṅkite bhagāṅkitāni
Instrumentalbhagāṅkitena bhagāṅkitābhyām bhagāṅkitaiḥ
Dativebhagāṅkitāya bhagāṅkitābhyām bhagāṅkitebhyaḥ
Ablativebhagāṅkitāt bhagāṅkitābhyām bhagāṅkitebhyaḥ
Genitivebhagāṅkitasya bhagāṅkitayoḥ bhagāṅkitānām
Locativebhagāṅkite bhagāṅkitayoḥ bhagāṅkiteṣu

Compound bhagāṅkita -

Adverb -bhagāṅkitam -bhagāṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria