Declension table of ?bhagāṅkita

Deva

MasculineSingularDualPlural
Nominativebhagāṅkitaḥ bhagāṅkitau bhagāṅkitāḥ
Vocativebhagāṅkita bhagāṅkitau bhagāṅkitāḥ
Accusativebhagāṅkitam bhagāṅkitau bhagāṅkitān
Instrumentalbhagāṅkitena bhagāṅkitābhyām bhagāṅkitaiḥ bhagāṅkitebhiḥ
Dativebhagāṅkitāya bhagāṅkitābhyām bhagāṅkitebhyaḥ
Ablativebhagāṅkitāt bhagāṅkitābhyām bhagāṅkitebhyaḥ
Genitivebhagāṅkitasya bhagāṅkitayoḥ bhagāṅkitānām
Locativebhagāṅkite bhagāṅkitayoḥ bhagāṅkiteṣu

Compound bhagāṅkita -

Adverb -bhagāṅkitam -bhagāṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria