Declension table of ?bhagāṅka

Deva

NeuterSingularDualPlural
Nominativebhagāṅkam bhagāṅke bhagāṅkāni
Vocativebhagāṅka bhagāṅke bhagāṅkāni
Accusativebhagāṅkam bhagāṅke bhagāṅkāni
Instrumentalbhagāṅkena bhagāṅkābhyām bhagāṅkaiḥ
Dativebhagāṅkāya bhagāṅkābhyām bhagāṅkebhyaḥ
Ablativebhagāṅkāt bhagāṅkābhyām bhagāṅkebhyaḥ
Genitivebhagāṅkasya bhagāṅkayoḥ bhagāṅkānām
Locativebhagāṅke bhagāṅkayoḥ bhagāṅkeṣu

Compound bhagāṅka -

Adverb -bhagāṅkam -bhagāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria