Declension table of ?bhagādhānā

Deva

FeminineSingularDualPlural
Nominativebhagādhānā bhagādhāne bhagādhānāḥ
Vocativebhagādhāne bhagādhāne bhagādhānāḥ
Accusativebhagādhānām bhagādhāne bhagādhānāḥ
Instrumentalbhagādhānayā bhagādhānābhyām bhagādhānābhiḥ
Dativebhagādhānāyai bhagādhānābhyām bhagādhānābhyaḥ
Ablativebhagādhānāyāḥ bhagādhānābhyām bhagādhānābhyaḥ
Genitivebhagādhānāyāḥ bhagādhānayoḥ bhagādhānānām
Locativebhagādhānāyām bhagādhānayoḥ bhagādhānāsu

Adverb -bhagādhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria