Declension table of ?bhaṅgyaśravas

Deva

MasculineSingularDualPlural
Nominativebhaṅgyaśravāḥ bhaṅgyaśravasau bhaṅgyaśravasaḥ
Vocativebhaṅgyaśravaḥ bhaṅgyaśravasau bhaṅgyaśravasaḥ
Accusativebhaṅgyaśravasam bhaṅgyaśravasau bhaṅgyaśravasaḥ
Instrumentalbhaṅgyaśravasā bhaṅgyaśravobhyām bhaṅgyaśravobhiḥ
Dativebhaṅgyaśravase bhaṅgyaśravobhyām bhaṅgyaśravobhyaḥ
Ablativebhaṅgyaśravasaḥ bhaṅgyaśravobhyām bhaṅgyaśravobhyaḥ
Genitivebhaṅgyaśravasaḥ bhaṅgyaśravasoḥ bhaṅgyaśravasām
Locativebhaṅgyaśravasi bhaṅgyaśravasoḥ bhaṅgyaśravaḥsu

Compound bhaṅgyaśravas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria