Declension table of ?bhaṅgurīkaraṇa

Deva

NeuterSingularDualPlural
Nominativebhaṅgurīkaraṇam bhaṅgurīkaraṇe bhaṅgurīkaraṇāni
Vocativebhaṅgurīkaraṇa bhaṅgurīkaraṇe bhaṅgurīkaraṇāni
Accusativebhaṅgurīkaraṇam bhaṅgurīkaraṇe bhaṅgurīkaraṇāni
Instrumentalbhaṅgurīkaraṇena bhaṅgurīkaraṇābhyām bhaṅgurīkaraṇaiḥ
Dativebhaṅgurīkaraṇāya bhaṅgurīkaraṇābhyām bhaṅgurīkaraṇebhyaḥ
Ablativebhaṅgurīkaraṇāt bhaṅgurīkaraṇābhyām bhaṅgurīkaraṇebhyaḥ
Genitivebhaṅgurīkaraṇasya bhaṅgurīkaraṇayoḥ bhaṅgurīkaraṇānām
Locativebhaṅgurīkaraṇe bhaṅgurīkaraṇayoḥ bhaṅgurīkaraṇeṣu

Compound bhaṅgurīkaraṇa -

Adverb -bhaṅgurīkaraṇam -bhaṅgurīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria