Declension table of ?bhaṅguraniścayā

Deva

FeminineSingularDualPlural
Nominativebhaṅguraniścayā bhaṅguraniścaye bhaṅguraniścayāḥ
Vocativebhaṅguraniścaye bhaṅguraniścaye bhaṅguraniścayāḥ
Accusativebhaṅguraniścayām bhaṅguraniścaye bhaṅguraniścayāḥ
Instrumentalbhaṅguraniścayayā bhaṅguraniścayābhyām bhaṅguraniścayābhiḥ
Dativebhaṅguraniścayāyai bhaṅguraniścayābhyām bhaṅguraniścayābhyaḥ
Ablativebhaṅguraniścayāyāḥ bhaṅguraniścayābhyām bhaṅguraniścayābhyaḥ
Genitivebhaṅguraniścayāyāḥ bhaṅguraniścayayoḥ bhaṅguraniścayānām
Locativebhaṅguraniścayāyām bhaṅguraniścayayoḥ bhaṅguraniścayāsu

Adverb -bhaṅguraniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria