Declension table of ?bhaṅguraniścaya

Deva

MasculineSingularDualPlural
Nominativebhaṅguraniścayaḥ bhaṅguraniścayau bhaṅguraniścayāḥ
Vocativebhaṅguraniścaya bhaṅguraniścayau bhaṅguraniścayāḥ
Accusativebhaṅguraniścayam bhaṅguraniścayau bhaṅguraniścayān
Instrumentalbhaṅguraniścayena bhaṅguraniścayābhyām bhaṅguraniścayaiḥ bhaṅguraniścayebhiḥ
Dativebhaṅguraniścayāya bhaṅguraniścayābhyām bhaṅguraniścayebhyaḥ
Ablativebhaṅguraniścayāt bhaṅguraniścayābhyām bhaṅguraniścayebhyaḥ
Genitivebhaṅguraniścayasya bhaṅguraniścayayoḥ bhaṅguraniścayānām
Locativebhaṅguraniścaye bhaṅguraniścayayoḥ bhaṅguraniścayeṣu

Compound bhaṅguraniścaya -

Adverb -bhaṅguraniścayam -bhaṅguraniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria