Declension table of ?bhaṅgu

Deva

MasculineSingularDualPlural
Nominativebhaṅguḥ bhaṅgū bhaṅgavaḥ
Vocativebhaṅgo bhaṅgū bhaṅgavaḥ
Accusativebhaṅgum bhaṅgū bhaṅgūn
Instrumentalbhaṅgunā bhaṅgubhyām bhaṅgubhiḥ
Dativebhaṅgave bhaṅgubhyām bhaṅgubhyaḥ
Ablativebhaṅgoḥ bhaṅgubhyām bhaṅgubhyaḥ
Genitivebhaṅgoḥ bhaṅgvoḥ bhaṅgūnām
Locativebhaṅgau bhaṅgvoḥ bhaṅguṣu

Compound bhaṅgu -

Adverb -bhaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria