Declension table of ?bhaṅginī

Deva

FeminineSingularDualPlural
Nominativebhaṅginī bhaṅginyau bhaṅginyaḥ
Vocativebhaṅgini bhaṅginyau bhaṅginyaḥ
Accusativebhaṅginīm bhaṅginyau bhaṅginīḥ
Instrumentalbhaṅginyā bhaṅginībhyām bhaṅginībhiḥ
Dativebhaṅginyai bhaṅginībhyām bhaṅginībhyaḥ
Ablativebhaṅginyāḥ bhaṅginībhyām bhaṅginībhyaḥ
Genitivebhaṅginyāḥ bhaṅginyoḥ bhaṅginīnām
Locativebhaṅginyām bhaṅginyoḥ bhaṅginīṣu

Compound bhaṅgini - bhaṅginī -

Adverb -bhaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria