Declension table of ?bhaṅgin

Deva

NeuterSingularDualPlural
Nominativebhaṅgi bhaṅginī bhaṅgīni
Vocativebhaṅgin bhaṅgi bhaṅginī bhaṅgīni
Accusativebhaṅgi bhaṅginī bhaṅgīni
Instrumentalbhaṅginā bhaṅgibhyām bhaṅgibhiḥ
Dativebhaṅgine bhaṅgibhyām bhaṅgibhyaḥ
Ablativebhaṅginaḥ bhaṅgibhyām bhaṅgibhyaḥ
Genitivebhaṅginaḥ bhaṅginoḥ bhaṅginām
Locativebhaṅgini bhaṅginoḥ bhaṅgiṣu

Compound bhaṅgi -

Adverb -bhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria