Declension table of ?bhaṅgimat

Deva

NeuterSingularDualPlural
Nominativebhaṅgimat bhaṅgimantī bhaṅgimatī bhaṅgimanti
Vocativebhaṅgimat bhaṅgimantī bhaṅgimatī bhaṅgimanti
Accusativebhaṅgimat bhaṅgimantī bhaṅgimatī bhaṅgimanti
Instrumentalbhaṅgimatā bhaṅgimadbhyām bhaṅgimadbhiḥ
Dativebhaṅgimate bhaṅgimadbhyām bhaṅgimadbhyaḥ
Ablativebhaṅgimataḥ bhaṅgimadbhyām bhaṅgimadbhyaḥ
Genitivebhaṅgimataḥ bhaṅgimatoḥ bhaṅgimatām
Locativebhaṅgimati bhaṅgimatoḥ bhaṅgimatsu

Adverb -bhaṅgimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria