Declension table of ?bhaṅgimat

Deva

MasculineSingularDualPlural
Nominativebhaṅgimān bhaṅgimantau bhaṅgimantaḥ
Vocativebhaṅgiman bhaṅgimantau bhaṅgimantaḥ
Accusativebhaṅgimantam bhaṅgimantau bhaṅgimataḥ
Instrumentalbhaṅgimatā bhaṅgimadbhyām bhaṅgimadbhiḥ
Dativebhaṅgimate bhaṅgimadbhyām bhaṅgimadbhyaḥ
Ablativebhaṅgimataḥ bhaṅgimadbhyām bhaṅgimadbhyaḥ
Genitivebhaṅgimataḥ bhaṅgimatoḥ bhaṅgimatām
Locativebhaṅgimati bhaṅgimatoḥ bhaṅgimatsu

Compound bhaṅgimat -

Adverb -bhaṅgimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria