Declension table of ?bhaṅgibhūtā

Deva

FeminineSingularDualPlural
Nominativebhaṅgibhūtā bhaṅgibhūte bhaṅgibhūtāḥ
Vocativebhaṅgibhūte bhaṅgibhūte bhaṅgibhūtāḥ
Accusativebhaṅgibhūtām bhaṅgibhūte bhaṅgibhūtāḥ
Instrumentalbhaṅgibhūtayā bhaṅgibhūtābhyām bhaṅgibhūtābhiḥ
Dativebhaṅgibhūtāyai bhaṅgibhūtābhyām bhaṅgibhūtābhyaḥ
Ablativebhaṅgibhūtāyāḥ bhaṅgibhūtābhyām bhaṅgibhūtābhyaḥ
Genitivebhaṅgibhūtāyāḥ bhaṅgibhūtayoḥ bhaṅgibhūtānām
Locativebhaṅgibhūtāyām bhaṅgibhūtayoḥ bhaṅgibhūtāsu

Adverb -bhaṅgibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria