Declension table of ?bhaṅgibhūta

Deva

NeuterSingularDualPlural
Nominativebhaṅgibhūtam bhaṅgibhūte bhaṅgibhūtāni
Vocativebhaṅgibhūta bhaṅgibhūte bhaṅgibhūtāni
Accusativebhaṅgibhūtam bhaṅgibhūte bhaṅgibhūtāni
Instrumentalbhaṅgibhūtena bhaṅgibhūtābhyām bhaṅgibhūtaiḥ
Dativebhaṅgibhūtāya bhaṅgibhūtābhyām bhaṅgibhūtebhyaḥ
Ablativebhaṅgibhūtāt bhaṅgibhūtābhyām bhaṅgibhūtebhyaḥ
Genitivebhaṅgibhūtasya bhaṅgibhūtayoḥ bhaṅgibhūtānām
Locativebhaṅgibhūte bhaṅgibhūtayoḥ bhaṅgibhūteṣu

Compound bhaṅgibhūta -

Adverb -bhaṅgibhūtam -bhaṅgibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria