Declension table of bhaṅgi

Deva

FeminineSingularDualPlural
Nominativebhaṅgiḥ bhaṅgī bhaṅgayaḥ
Vocativebhaṅge bhaṅgī bhaṅgayaḥ
Accusativebhaṅgim bhaṅgī bhaṅgīḥ
Instrumentalbhaṅgyā bhaṅgibhyām bhaṅgibhiḥ
Dativebhaṅgyai bhaṅgaye bhaṅgibhyām bhaṅgibhyaḥ
Ablativebhaṅgyāḥ bhaṅgeḥ bhaṅgibhyām bhaṅgibhyaḥ
Genitivebhaṅgyāḥ bhaṅgeḥ bhaṅgyoḥ bhaṅgīnām
Locativebhaṅgyām bhaṅgau bhaṅgyoḥ bhaṅgiṣu

Compound bhaṅgi -

Adverb -bhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria