Declension table of ?bhaṅganaya

Deva

MasculineSingularDualPlural
Nominativebhaṅganayaḥ bhaṅganayau bhaṅganayāḥ
Vocativebhaṅganaya bhaṅganayau bhaṅganayāḥ
Accusativebhaṅganayam bhaṅganayau bhaṅganayān
Instrumentalbhaṅganayena bhaṅganayābhyām bhaṅganayaiḥ bhaṅganayebhiḥ
Dativebhaṅganayāya bhaṅganayābhyām bhaṅganayebhyaḥ
Ablativebhaṅganayāt bhaṅganayābhyām bhaṅganayebhyaḥ
Genitivebhaṅganayasya bhaṅganayayoḥ bhaṅganayānām
Locativebhaṅganaye bhaṅganayayoḥ bhaṅganayeṣu

Compound bhaṅganaya -

Adverb -bhaṅganayam -bhaṅganayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria