Declension table of ?bhaṅgabhāj

Deva

MasculineSingularDualPlural
Nominativebhaṅgabhāk bhaṅgabhājau bhaṅgabhājaḥ
Vocativebhaṅgabhāk bhaṅgabhājau bhaṅgabhājaḥ
Accusativebhaṅgabhājam bhaṅgabhājau bhaṅgabhājaḥ
Instrumentalbhaṅgabhājā bhaṅgabhāgbhyām bhaṅgabhāgbhiḥ
Dativebhaṅgabhāje bhaṅgabhāgbhyām bhaṅgabhāgbhyaḥ
Ablativebhaṅgabhājaḥ bhaṅgabhāgbhyām bhaṅgabhāgbhyaḥ
Genitivebhaṅgabhājaḥ bhaṅgabhājoḥ bhaṅgabhājām
Locativebhaṅgabhāji bhaṅgabhājoḥ bhaṅgabhākṣu

Compound bhaṅgabhāk -

Adverb -bhaṅgabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria