Declension table of bhaṅgāsvana

Deva

MasculineSingularDualPlural
Nominativebhaṅgāsvanaḥ bhaṅgāsvanau bhaṅgāsvanāḥ
Vocativebhaṅgāsvana bhaṅgāsvanau bhaṅgāsvanāḥ
Accusativebhaṅgāsvanam bhaṅgāsvanau bhaṅgāsvanān
Instrumentalbhaṅgāsvanena bhaṅgāsvanābhyām bhaṅgāsvanaiḥ bhaṅgāsvanebhiḥ
Dativebhaṅgāsvanāya bhaṅgāsvanābhyām bhaṅgāsvanebhyaḥ
Ablativebhaṅgāsvanāt bhaṅgāsvanābhyām bhaṅgāsvanebhyaḥ
Genitivebhaṅgāsvanasya bhaṅgāsvanayoḥ bhaṅgāsvanānām
Locativebhaṅgāsvane bhaṅgāsvanayoḥ bhaṅgāsvaneṣu

Compound bhaṅgāsvana -

Adverb -bhaṅgāsvanam -bhaṅgāsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria