Declension table of ?bhaṅgākaṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaṅgākaṭaḥ | bhaṅgākaṭau | bhaṅgākaṭāḥ |
Vocative | bhaṅgākaṭa | bhaṅgākaṭau | bhaṅgākaṭāḥ |
Accusative | bhaṅgākaṭam | bhaṅgākaṭau | bhaṅgākaṭān |
Instrumental | bhaṅgākaṭena | bhaṅgākaṭābhyām | bhaṅgākaṭaiḥ bhaṅgākaṭebhiḥ |
Dative | bhaṅgākaṭāya | bhaṅgākaṭābhyām | bhaṅgākaṭebhyaḥ |
Ablative | bhaṅgākaṭāt | bhaṅgākaṭābhyām | bhaṅgākaṭebhyaḥ |
Genitive | bhaṅgākaṭasya | bhaṅgākaṭayoḥ | bhaṅgākaṭānām |
Locative | bhaṅgākaṭe | bhaṅgākaṭayoḥ | bhaṅgākaṭeṣu |