Declension table of ?bhaṅgākaṭa

Deva

MasculineSingularDualPlural
Nominativebhaṅgākaṭaḥ bhaṅgākaṭau bhaṅgākaṭāḥ
Vocativebhaṅgākaṭa bhaṅgākaṭau bhaṅgākaṭāḥ
Accusativebhaṅgākaṭam bhaṅgākaṭau bhaṅgākaṭān
Instrumentalbhaṅgākaṭena bhaṅgākaṭābhyām bhaṅgākaṭaiḥ bhaṅgākaṭebhiḥ
Dativebhaṅgākaṭāya bhaṅgākaṭābhyām bhaṅgākaṭebhyaḥ
Ablativebhaṅgākaṭāt bhaṅgākaṭābhyām bhaṅgākaṭebhyaḥ
Genitivebhaṅgākaṭasya bhaṅgākaṭayoḥ bhaṅgākaṭānām
Locativebhaṅgākaṭe bhaṅgākaṭayoḥ bhaṅgākaṭeṣu

Compound bhaṅgākaṭa -

Adverb -bhaṅgākaṭam -bhaṅgākaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria