Declension table of ?bhadropavāsavrata

Deva

NeuterSingularDualPlural
Nominativebhadropavāsavratam bhadropavāsavrate bhadropavāsavratāni
Vocativebhadropavāsavrata bhadropavāsavrate bhadropavāsavratāni
Accusativebhadropavāsavratam bhadropavāsavrate bhadropavāsavratāni
Instrumentalbhadropavāsavratena bhadropavāsavratābhyām bhadropavāsavrataiḥ
Dativebhadropavāsavratāya bhadropavāsavratābhyām bhadropavāsavratebhyaḥ
Ablativebhadropavāsavratāt bhadropavāsavratābhyām bhadropavāsavratebhyaḥ
Genitivebhadropavāsavratasya bhadropavāsavratayoḥ bhadropavāsavratānām
Locativebhadropavāsavrate bhadropavāsavratayoḥ bhadropavāsavrateṣu

Compound bhadropavāsavrata -

Adverb -bhadropavāsavratam -bhadropavāsavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria