Declension table of ?bhadravargīya

Deva

MasculineSingularDualPlural
Nominativebhadravargīyaḥ bhadravargīyau bhadravargīyāḥ
Vocativebhadravargīya bhadravargīyau bhadravargīyāḥ
Accusativebhadravargīyam bhadravargīyau bhadravargīyān
Instrumentalbhadravargīyeṇa bhadravargīyābhyām bhadravargīyaiḥ bhadravargīyebhiḥ
Dativebhadravargīyāya bhadravargīyābhyām bhadravargīyebhyaḥ
Ablativebhadravargīyāt bhadravargīyābhyām bhadravargīyebhyaḥ
Genitivebhadravargīyasya bhadravargīyayoḥ bhadravargīyāṇām
Locativebhadravargīye bhadravargīyayoḥ bhadravargīyeṣu

Compound bhadravargīya -

Adverb -bhadravargīyam -bhadravargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria