Declension table of ?bhadrataruṇī

Deva

FeminineSingularDualPlural
Nominativebhadrataruṇī bhadrataruṇyau bhadrataruṇyaḥ
Vocativebhadrataruṇi bhadrataruṇyau bhadrataruṇyaḥ
Accusativebhadrataruṇīm bhadrataruṇyau bhadrataruṇīḥ
Instrumentalbhadrataruṇyā bhadrataruṇībhyām bhadrataruṇībhiḥ
Dativebhadrataruṇyai bhadrataruṇībhyām bhadrataruṇībhyaḥ
Ablativebhadrataruṇyāḥ bhadrataruṇībhyām bhadrataruṇībhyaḥ
Genitivebhadrataruṇyāḥ bhadrataruṇyoḥ bhadrataruṇīnām
Locativebhadrataruṇyām bhadrataruṇyoḥ bhadrataruṇīṣu

Compound bhadrataruṇi - bhadrataruṇī -

Adverb -bhadrataruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria