Declension table of ?bhadrasālavana

Deva

NeuterSingularDualPlural
Nominativebhadrasālavanam bhadrasālavane bhadrasālavanāni
Vocativebhadrasālavana bhadrasālavane bhadrasālavanāni
Accusativebhadrasālavanam bhadrasālavane bhadrasālavanāni
Instrumentalbhadrasālavanena bhadrasālavanābhyām bhadrasālavanaiḥ
Dativebhadrasālavanāya bhadrasālavanābhyām bhadrasālavanebhyaḥ
Ablativebhadrasālavanāt bhadrasālavanābhyām bhadrasālavanebhyaḥ
Genitivebhadrasālavanasya bhadrasālavanayoḥ bhadrasālavanānām
Locativebhadrasālavane bhadrasālavanayoḥ bhadrasālavaneṣu

Compound bhadrasālavana -

Adverb -bhadrasālavanam -bhadrasālavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria