Declension table of ?bhadrarohiṇī

Deva

FeminineSingularDualPlural
Nominativebhadrarohiṇī bhadrarohiṇyau bhadrarohiṇyaḥ
Vocativebhadrarohiṇi bhadrarohiṇyau bhadrarohiṇyaḥ
Accusativebhadrarohiṇīm bhadrarohiṇyau bhadrarohiṇīḥ
Instrumentalbhadrarohiṇyā bhadrarohiṇībhyām bhadrarohiṇībhiḥ
Dativebhadrarohiṇyai bhadrarohiṇībhyām bhadrarohiṇībhyaḥ
Ablativebhadrarohiṇyāḥ bhadrarohiṇībhyām bhadrarohiṇībhyaḥ
Genitivebhadrarohiṇyāḥ bhadrarohiṇyoḥ bhadrarohiṇīnām
Locativebhadrarohiṇyām bhadrarohiṇyoḥ bhadrarohiṇīṣu

Compound bhadrarohiṇi - bhadrarohiṇī -

Adverb -bhadrarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria