Declension table of ?bhadralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhadralakṣaṇam bhadralakṣaṇe bhadralakṣaṇāni
Vocativebhadralakṣaṇa bhadralakṣaṇe bhadralakṣaṇāni
Accusativebhadralakṣaṇam bhadralakṣaṇe bhadralakṣaṇāni
Instrumentalbhadralakṣaṇena bhadralakṣaṇābhyām bhadralakṣaṇaiḥ
Dativebhadralakṣaṇāya bhadralakṣaṇābhyām bhadralakṣaṇebhyaḥ
Ablativebhadralakṣaṇāt bhadralakṣaṇābhyām bhadralakṣaṇebhyaḥ
Genitivebhadralakṣaṇasya bhadralakṣaṇayoḥ bhadralakṣaṇānām
Locativebhadralakṣaṇe bhadralakṣaṇayoḥ bhadralakṣaṇeṣu

Compound bhadralakṣaṇa -

Adverb -bhadralakṣaṇam -bhadralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria