Declension table of ?bhadrakāraka

Deva

NeuterSingularDualPlural
Nominativebhadrakārakam bhadrakārake bhadrakārakāṇi
Vocativebhadrakāraka bhadrakārake bhadrakārakāṇi
Accusativebhadrakārakam bhadrakārake bhadrakārakāṇi
Instrumentalbhadrakārakeṇa bhadrakārakābhyām bhadrakārakaiḥ
Dativebhadrakārakāya bhadrakārakābhyām bhadrakārakebhyaḥ
Ablativebhadrakārakāt bhadrakārakābhyām bhadrakārakebhyaḥ
Genitivebhadrakārakasya bhadrakārakayoḥ bhadrakārakāṇām
Locativebhadrakārake bhadrakārakayoḥ bhadrakārakeṣu

Compound bhadrakāraka -

Adverb -bhadrakārakam -bhadrakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria