Declension table of ?bhadrakālīkavaca

Deva

NeuterSingularDualPlural
Nominativebhadrakālīkavacam bhadrakālīkavace bhadrakālīkavacāni
Vocativebhadrakālīkavaca bhadrakālīkavace bhadrakālīkavacāni
Accusativebhadrakālīkavacam bhadrakālīkavace bhadrakālīkavacāni
Instrumentalbhadrakālīkavacena bhadrakālīkavacābhyām bhadrakālīkavacaiḥ
Dativebhadrakālīkavacāya bhadrakālīkavacābhyām bhadrakālīkavacebhyaḥ
Ablativebhadrakālīkavacāt bhadrakālīkavacābhyām bhadrakālīkavacebhyaḥ
Genitivebhadrakālīkavacasya bhadrakālīkavacayoḥ bhadrakālīkavacānām
Locativebhadrakālīkavace bhadrakālīkavacayoḥ bhadrakālīkavaceṣu

Compound bhadrakālīkavaca -

Adverb -bhadrakālīkavacam -bhadrakālīkavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria