Declension table of ?bhadrakaṇṭa

Deva

MasculineSingularDualPlural
Nominativebhadrakaṇṭaḥ bhadrakaṇṭau bhadrakaṇṭāḥ
Vocativebhadrakaṇṭa bhadrakaṇṭau bhadrakaṇṭāḥ
Accusativebhadrakaṇṭam bhadrakaṇṭau bhadrakaṇṭān
Instrumentalbhadrakaṇṭena bhadrakaṇṭābhyām bhadrakaṇṭaiḥ bhadrakaṇṭebhiḥ
Dativebhadrakaṇṭāya bhadrakaṇṭābhyām bhadrakaṇṭebhyaḥ
Ablativebhadrakaṇṭāt bhadrakaṇṭābhyām bhadrakaṇṭebhyaḥ
Genitivebhadrakaṇṭasya bhadrakaṇṭayoḥ bhadrakaṇṭānām
Locativebhadrakaṇṭe bhadrakaṇṭayoḥ bhadrakaṇṭeṣu

Compound bhadrakaṇṭa -

Adverb -bhadrakaṇṭam -bhadrakaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria