Declension table of ?bhadragaṇita

Deva

NeuterSingularDualPlural
Nominativebhadragaṇitam bhadragaṇite bhadragaṇitāni
Vocativebhadragaṇita bhadragaṇite bhadragaṇitāni
Accusativebhadragaṇitam bhadragaṇite bhadragaṇitāni
Instrumentalbhadragaṇitena bhadragaṇitābhyām bhadragaṇitaiḥ
Dativebhadragaṇitāya bhadragaṇitābhyām bhadragaṇitebhyaḥ
Ablativebhadragaṇitāt bhadragaṇitābhyām bhadragaṇitebhyaḥ
Genitivebhadragaṇitasya bhadragaṇitayoḥ bhadragaṇitānām
Locativebhadragaṇite bhadragaṇitayoḥ bhadragaṇiteṣu

Compound bhadragaṇita -

Adverb -bhadragaṇitam -bhadragaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria