Declension table of ?bhadradantikā

Deva

FeminineSingularDualPlural
Nominativebhadradantikā bhadradantike bhadradantikāḥ
Vocativebhadradantike bhadradantike bhadradantikāḥ
Accusativebhadradantikām bhadradantike bhadradantikāḥ
Instrumentalbhadradantikayā bhadradantikābhyām bhadradantikābhiḥ
Dativebhadradantikāyai bhadradantikābhyām bhadradantikābhyaḥ
Ablativebhadradantikāyāḥ bhadradantikābhyām bhadradantikābhyaḥ
Genitivebhadradantikāyāḥ bhadradantikayoḥ bhadradantikānām
Locativebhadradantikāyām bhadradantikayoḥ bhadradantikāsu

Adverb -bhadradantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria