Declension table of ?bhadrabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativebhadrabhūṣaṇā bhadrabhūṣaṇe bhadrabhūṣaṇāḥ
Vocativebhadrabhūṣaṇe bhadrabhūṣaṇe bhadrabhūṣaṇāḥ
Accusativebhadrabhūṣaṇām bhadrabhūṣaṇe bhadrabhūṣaṇāḥ
Instrumentalbhadrabhūṣaṇayā bhadrabhūṣaṇābhyām bhadrabhūṣaṇābhiḥ
Dativebhadrabhūṣaṇāyai bhadrabhūṣaṇābhyām bhadrabhūṣaṇābhyaḥ
Ablativebhadrabhūṣaṇāyāḥ bhadrabhūṣaṇābhyām bhadrabhūṣaṇābhyaḥ
Genitivebhadrabhūṣaṇāyāḥ bhadrabhūṣaṇayoḥ bhadrabhūṣaṇānām
Locativebhadrabhūṣaṇāyām bhadrabhūṣaṇayoḥ bhadrabhūṣaṇāsu

Adverb -bhadrabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria