Declension table of bhadrāśva

Deva

NeuterSingularDualPlural
Nominativebhadrāśvam bhadrāśve bhadrāśvāni
Vocativebhadrāśva bhadrāśve bhadrāśvāni
Accusativebhadrāśvam bhadrāśve bhadrāśvāni
Instrumentalbhadrāśvena bhadrāśvābhyām bhadrāśvaiḥ
Dativebhadrāśvāya bhadrāśvābhyām bhadrāśvebhyaḥ
Ablativebhadrāśvāt bhadrāśvābhyām bhadrāśvebhyaḥ
Genitivebhadrāśvasya bhadrāśvayoḥ bhadrāśvānām
Locativebhadrāśve bhadrāśvayoḥ bhadrāśveṣu

Compound bhadrāśva -

Adverb -bhadrāśvam -bhadrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria