Declension table of ?bhadrāśraya

Deva

NeuterSingularDualPlural
Nominativebhadrāśrayam bhadrāśraye bhadrāśrayāṇi
Vocativebhadrāśraya bhadrāśraye bhadrāśrayāṇi
Accusativebhadrāśrayam bhadrāśraye bhadrāśrayāṇi
Instrumentalbhadrāśrayeṇa bhadrāśrayābhyām bhadrāśrayaiḥ
Dativebhadrāśrayāya bhadrāśrayābhyām bhadrāśrayebhyaḥ
Ablativebhadrāśrayāt bhadrāśrayābhyām bhadrāśrayebhyaḥ
Genitivebhadrāśrayasya bhadrāśrayayoḥ bhadrāśrayāṇām
Locativebhadrāśraye bhadrāśrayayoḥ bhadrāśrayeṣu

Compound bhadrāśraya -

Adverb -bhadrāśrayam -bhadrāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria