Declension table of ?bhadrāśrama

Deva

MasculineSingularDualPlural
Nominativebhadrāśramaḥ bhadrāśramau bhadrāśramāḥ
Vocativebhadrāśrama bhadrāśramau bhadrāśramāḥ
Accusativebhadrāśramam bhadrāśramau bhadrāśramān
Instrumentalbhadrāśrameṇa bhadrāśramābhyām bhadrāśramaiḥ bhadrāśramebhiḥ
Dativebhadrāśramāya bhadrāśramābhyām bhadrāśramebhyaḥ
Ablativebhadrāśramāt bhadrāśramābhyām bhadrāśramebhyaḥ
Genitivebhadrāśramasya bhadrāśramayoḥ bhadrāśramāṇām
Locativebhadrāśrame bhadrāśramayoḥ bhadrāśrameṣu

Compound bhadrāśrama -

Adverb -bhadrāśramam -bhadrāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria